Declension table of ?picaṇḍikā

Deva

FeminineSingularDualPlural
Nominativepicaṇḍikā picaṇḍike picaṇḍikāḥ
Vocativepicaṇḍike picaṇḍike picaṇḍikāḥ
Accusativepicaṇḍikām picaṇḍike picaṇḍikāḥ
Instrumentalpicaṇḍikayā picaṇḍikābhyām picaṇḍikābhiḥ
Dativepicaṇḍikāyai picaṇḍikābhyām picaṇḍikābhyaḥ
Ablativepicaṇḍikāyāḥ picaṇḍikābhyām picaṇḍikābhyaḥ
Genitivepicaṇḍikāyāḥ picaṇḍikayoḥ picaṇḍikānām
Locativepicaṇḍikāyām picaṇḍikayoḥ picaṇḍikāsu

Adverb -picaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria