Declension table of ?picaṇḍika

Deva

NeuterSingularDualPlural
Nominativepicaṇḍikam picaṇḍike picaṇḍikāni
Vocativepicaṇḍika picaṇḍike picaṇḍikāni
Accusativepicaṇḍikam picaṇḍike picaṇḍikāni
Instrumentalpicaṇḍikena picaṇḍikābhyām picaṇḍikaiḥ
Dativepicaṇḍikāya picaṇḍikābhyām picaṇḍikebhyaḥ
Ablativepicaṇḍikāt picaṇḍikābhyām picaṇḍikebhyaḥ
Genitivepicaṇḍikasya picaṇḍikayoḥ picaṇḍikānām
Locativepicaṇḍike picaṇḍikayoḥ picaṇḍikeṣu

Compound picaṇḍika -

Adverb -picaṇḍikam -picaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria