Declension table of ?picaṇḍika

Deva

MasculineSingularDualPlural
Nominativepicaṇḍikaḥ picaṇḍikau picaṇḍikāḥ
Vocativepicaṇḍika picaṇḍikau picaṇḍikāḥ
Accusativepicaṇḍikam picaṇḍikau picaṇḍikān
Instrumentalpicaṇḍikena picaṇḍikābhyām picaṇḍikaiḥ picaṇḍikebhiḥ
Dativepicaṇḍikāya picaṇḍikābhyām picaṇḍikebhyaḥ
Ablativepicaṇḍikāt picaṇḍikābhyām picaṇḍikebhyaḥ
Genitivepicaṇḍikasya picaṇḍikayoḥ picaṇḍikānām
Locativepicaṇḍike picaṇḍikayoḥ picaṇḍikeṣu

Compound picaṇḍika -

Adverb -picaṇḍikam -picaṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria