Declension table of ?picaṇḍakā

Deva

FeminineSingularDualPlural
Nominativepicaṇḍakā picaṇḍake picaṇḍakāḥ
Vocativepicaṇḍake picaṇḍake picaṇḍakāḥ
Accusativepicaṇḍakām picaṇḍake picaṇḍakāḥ
Instrumentalpicaṇḍakayā picaṇḍakābhyām picaṇḍakābhiḥ
Dativepicaṇḍakāyai picaṇḍakābhyām picaṇḍakābhyaḥ
Ablativepicaṇḍakāyāḥ picaṇḍakābhyām picaṇḍakābhyaḥ
Genitivepicaṇḍakāyāḥ picaṇḍakayoḥ picaṇḍakānām
Locativepicaṇḍakāyām picaṇḍakayoḥ picaṇḍakāsu

Adverb -picaṇḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria