Declension table of ?picaṇḍaka

Deva

NeuterSingularDualPlural
Nominativepicaṇḍakam picaṇḍake picaṇḍakāni
Vocativepicaṇḍaka picaṇḍake picaṇḍakāni
Accusativepicaṇḍakam picaṇḍake picaṇḍakāni
Instrumentalpicaṇḍakena picaṇḍakābhyām picaṇḍakaiḥ
Dativepicaṇḍakāya picaṇḍakābhyām picaṇḍakebhyaḥ
Ablativepicaṇḍakāt picaṇḍakābhyām picaṇḍakebhyaḥ
Genitivepicaṇḍakasya picaṇḍakayoḥ picaṇḍakānām
Locativepicaṇḍake picaṇḍakayoḥ picaṇḍakeṣu

Compound picaṇḍaka -

Adverb -picaṇḍakam -picaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria