Declension table of ?picaṇḍaka

Deva

MasculineSingularDualPlural
Nominativepicaṇḍakaḥ picaṇḍakau picaṇḍakāḥ
Vocativepicaṇḍaka picaṇḍakau picaṇḍakāḥ
Accusativepicaṇḍakam picaṇḍakau picaṇḍakān
Instrumentalpicaṇḍakena picaṇḍakābhyām picaṇḍakaiḥ picaṇḍakebhiḥ
Dativepicaṇḍakāya picaṇḍakābhyām picaṇḍakebhyaḥ
Ablativepicaṇḍakāt picaṇḍakābhyām picaṇḍakebhyaḥ
Genitivepicaṇḍakasya picaṇḍakayoḥ picaṇḍakānām
Locativepicaṇḍake picaṇḍakayoḥ picaṇḍakeṣu

Compound picaṇḍaka -

Adverb -picaṇḍakam -picaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria