Declension table of ?picaṇḍa

Deva

NeuterSingularDualPlural
Nominativepicaṇḍam picaṇḍe picaṇḍāni
Vocativepicaṇḍa picaṇḍe picaṇḍāni
Accusativepicaṇḍam picaṇḍe picaṇḍāni
Instrumentalpicaṇḍena picaṇḍābhyām picaṇḍaiḥ
Dativepicaṇḍāya picaṇḍābhyām picaṇḍebhyaḥ
Ablativepicaṇḍāt picaṇḍābhyām picaṇḍebhyaḥ
Genitivepicaṇḍasya picaṇḍayoḥ picaṇḍānām
Locativepicaṇḍe picaṇḍayoḥ picaṇḍeṣu

Compound picaṇḍa -

Adverb -picaṇḍam -picaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria