Declension table of ?piṭaṅkāśa

Deva

MasculineSingularDualPlural
Nominativepiṭaṅkāśaḥ piṭaṅkāśau piṭaṅkāśāḥ
Vocativepiṭaṅkāśa piṭaṅkāśau piṭaṅkāśāḥ
Accusativepiṭaṅkāśam piṭaṅkāśau piṭaṅkāśān
Instrumentalpiṭaṅkāśena piṭaṅkāśābhyām piṭaṅkāśaiḥ piṭaṅkāśebhiḥ
Dativepiṭaṅkāśāya piṭaṅkāśābhyām piṭaṅkāśebhyaḥ
Ablativepiṭaṅkāśāt piṭaṅkāśābhyām piṭaṅkāśebhyaḥ
Genitivepiṭaṅkāśasya piṭaṅkāśayoḥ piṭaṅkāśānām
Locativepiṭaṅkāśe piṭaṅkāśayoḥ piṭaṅkāśeṣu

Compound piṭaṅkāśa -

Adverb -piṭaṅkāśam -piṭaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria