Declension table of ?piṭaṅkākī

Deva

FeminineSingularDualPlural
Nominativepiṭaṅkākī piṭaṅkākyau piṭaṅkākyaḥ
Vocativepiṭaṅkāki piṭaṅkākyau piṭaṅkākyaḥ
Accusativepiṭaṅkākīm piṭaṅkākyau piṭaṅkākīḥ
Instrumentalpiṭaṅkākyā piṭaṅkākībhyām piṭaṅkākībhiḥ
Dativepiṭaṅkākyai piṭaṅkākībhyām piṭaṅkākībhyaḥ
Ablativepiṭaṅkākyāḥ piṭaṅkākībhyām piṭaṅkākībhyaḥ
Genitivepiṭaṅkākyāḥ piṭaṅkākyoḥ piṭaṅkākīnām
Locativepiṭaṅkākyām piṭaṅkākyoḥ piṭaṅkākīṣu

Compound piṭaṅkāki - piṭaṅkākī -

Adverb -piṭaṅkāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria