Declension table of ?piṭṭita

Deva

MasculineSingularDualPlural
Nominativepiṭṭitaḥ piṭṭitau piṭṭitāḥ
Vocativepiṭṭita piṭṭitau piṭṭitāḥ
Accusativepiṭṭitam piṭṭitau piṭṭitān
Instrumentalpiṭṭitena piṭṭitābhyām piṭṭitaiḥ piṭṭitebhiḥ
Dativepiṭṭitāya piṭṭitābhyām piṭṭitebhyaḥ
Ablativepiṭṭitāt piṭṭitābhyām piṭṭitebhyaḥ
Genitivepiṭṭitasya piṭṭitayoḥ piṭṭitānām
Locativepiṭṭite piṭṭitayoḥ piṭṭiteṣu

Compound piṭṭita -

Adverb -piṭṭitam -piṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria