Declension table of ?piṣṭodaka

Deva

NeuterSingularDualPlural
Nominativepiṣṭodakam piṣṭodake piṣṭodakāni
Vocativepiṣṭodaka piṣṭodake piṣṭodakāni
Accusativepiṣṭodakam piṣṭodake piṣṭodakāni
Instrumentalpiṣṭodakena piṣṭodakābhyām piṣṭodakaiḥ
Dativepiṣṭodakāya piṣṭodakābhyām piṣṭodakebhyaḥ
Ablativepiṣṭodakāt piṣṭodakābhyām piṣṭodakebhyaḥ
Genitivepiṣṭodakasya piṣṭodakayoḥ piṣṭodakānām
Locativepiṣṭodake piṣṭodakayoḥ piṣṭodakeṣu

Compound piṣṭodaka -

Adverb -piṣṭodakam -piṣṭodakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria