Declension table of ?piṣṭika

Deva

NeuterSingularDualPlural
Nominativepiṣṭikam piṣṭike piṣṭikāni
Vocativepiṣṭika piṣṭike piṣṭikāni
Accusativepiṣṭikam piṣṭike piṣṭikāni
Instrumentalpiṣṭikena piṣṭikābhyām piṣṭikaiḥ
Dativepiṣṭikāya piṣṭikābhyām piṣṭikebhyaḥ
Ablativepiṣṭikāt piṣṭikābhyām piṣṭikebhyaḥ
Genitivepiṣṭikasya piṣṭikayoḥ piṣṭikānām
Locativepiṣṭike piṣṭikayoḥ piṣṭikeṣu

Compound piṣṭika -

Adverb -piṣṭikam -piṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria