Declension table of ?piṣṭasaurabha

Deva

NeuterSingularDualPlural
Nominativepiṣṭasaurabham piṣṭasaurabhe piṣṭasaurabhāṇi
Vocativepiṣṭasaurabha piṣṭasaurabhe piṣṭasaurabhāṇi
Accusativepiṣṭasaurabham piṣṭasaurabhe piṣṭasaurabhāṇi
Instrumentalpiṣṭasaurabheṇa piṣṭasaurabhābhyām piṣṭasaurabhaiḥ
Dativepiṣṭasaurabhāya piṣṭasaurabhābhyām piṣṭasaurabhebhyaḥ
Ablativepiṣṭasaurabhāt piṣṭasaurabhābhyām piṣṭasaurabhebhyaḥ
Genitivepiṣṭasaurabhasya piṣṭasaurabhayoḥ piṣṭasaurabhāṇām
Locativepiṣṭasaurabhe piṣṭasaurabhayoḥ piṣṭasaurabheṣu

Compound piṣṭasaurabha -

Adverb -piṣṭasaurabham -piṣṭasaurabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria