Declension table of ?piṣṭasaṃyavana

Deva

NeuterSingularDualPlural
Nominativepiṣṭasaṃyavanam piṣṭasaṃyavane piṣṭasaṃyavanāni
Vocativepiṣṭasaṃyavana piṣṭasaṃyavane piṣṭasaṃyavanāni
Accusativepiṣṭasaṃyavanam piṣṭasaṃyavane piṣṭasaṃyavanāni
Instrumentalpiṣṭasaṃyavanena piṣṭasaṃyavanābhyām piṣṭasaṃyavanaiḥ
Dativepiṣṭasaṃyavanāya piṣṭasaṃyavanābhyām piṣṭasaṃyavanebhyaḥ
Ablativepiṣṭasaṃyavanāt piṣṭasaṃyavanābhyām piṣṭasaṃyavanebhyaḥ
Genitivepiṣṭasaṃyavanasya piṣṭasaṃyavanayoḥ piṣṭasaṃyavanānām
Locativepiṣṭasaṃyavane piṣṭasaṃyavanayoḥ piṣṭasaṃyavaneṣu

Compound piṣṭasaṃyavana -

Adverb -piṣṭasaṃyavanam -piṣṭasaṃyavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria