Declension table of ?piṣṭapiṇḍa

Deva

MasculineSingularDualPlural
Nominativepiṣṭapiṇḍaḥ piṣṭapiṇḍau piṣṭapiṇḍāḥ
Vocativepiṣṭapiṇḍa piṣṭapiṇḍau piṣṭapiṇḍāḥ
Accusativepiṣṭapiṇḍam piṣṭapiṇḍau piṣṭapiṇḍān
Instrumentalpiṣṭapiṇḍena piṣṭapiṇḍābhyām piṣṭapiṇḍaiḥ piṣṭapiṇḍebhiḥ
Dativepiṣṭapiṇḍāya piṣṭapiṇḍābhyām piṣṭapiṇḍebhyaḥ
Ablativepiṣṭapiṇḍāt piṣṭapiṇḍābhyām piṣṭapiṇḍebhyaḥ
Genitivepiṣṭapiṇḍasya piṣṭapiṇḍayoḥ piṣṭapiṇḍānām
Locativepiṣṭapiṇḍe piṣṭapiṇḍayoḥ piṣṭapiṇḍeṣu

Compound piṣṭapiṇḍa -

Adverb -piṣṭapiṇḍam -piṣṭapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria