Declension table of ?piṣṭapeṣaṇanyāya

Deva

MasculineSingularDualPlural
Nominativepiṣṭapeṣaṇanyāyaḥ piṣṭapeṣaṇanyāyau piṣṭapeṣaṇanyāyāḥ
Vocativepiṣṭapeṣaṇanyāya piṣṭapeṣaṇanyāyau piṣṭapeṣaṇanyāyāḥ
Accusativepiṣṭapeṣaṇanyāyam piṣṭapeṣaṇanyāyau piṣṭapeṣaṇanyāyān
Instrumentalpiṣṭapeṣaṇanyāyena piṣṭapeṣaṇanyāyābhyām piṣṭapeṣaṇanyāyaiḥ piṣṭapeṣaṇanyāyebhiḥ
Dativepiṣṭapeṣaṇanyāyāya piṣṭapeṣaṇanyāyābhyām piṣṭapeṣaṇanyāyebhyaḥ
Ablativepiṣṭapeṣaṇanyāyāt piṣṭapeṣaṇanyāyābhyām piṣṭapeṣaṇanyāyebhyaḥ
Genitivepiṣṭapeṣaṇanyāyasya piṣṭapeṣaṇanyāyayoḥ piṣṭapeṣaṇanyāyānām
Locativepiṣṭapeṣaṇanyāye piṣṭapeṣaṇanyāyayoḥ piṣṭapeṣaṇanyāyeṣu

Compound piṣṭapeṣaṇanyāya -

Adverb -piṣṭapeṣaṇanyāyam -piṣṭapeṣaṇanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria