Declension table of ?piṣṭapaśusādhakagrantha

Deva

MasculineSingularDualPlural
Nominativepiṣṭapaśusādhakagranthaḥ piṣṭapaśusādhakagranthau piṣṭapaśusādhakagranthāḥ
Vocativepiṣṭapaśusādhakagrantha piṣṭapaśusādhakagranthau piṣṭapaśusādhakagranthāḥ
Accusativepiṣṭapaśusādhakagrantham piṣṭapaśusādhakagranthau piṣṭapaśusādhakagranthān
Instrumentalpiṣṭapaśusādhakagranthena piṣṭapaśusādhakagranthābhyām piṣṭapaśusādhakagranthaiḥ piṣṭapaśusādhakagranthebhiḥ
Dativepiṣṭapaśusādhakagranthāya piṣṭapaśusādhakagranthābhyām piṣṭapaśusādhakagranthebhyaḥ
Ablativepiṣṭapaśusādhakagranthāt piṣṭapaśusādhakagranthābhyām piṣṭapaśusādhakagranthebhyaḥ
Genitivepiṣṭapaśusādhakagranthasya piṣṭapaśusādhakagranthayoḥ piṣṭapaśusādhakagranthānām
Locativepiṣṭapaśusādhakagranthe piṣṭapaśusādhakagranthayoḥ piṣṭapaśusādhakagrantheṣu

Compound piṣṭapaśusādhakagrantha -

Adverb -piṣṭapaśusādhakagrantham -piṣṭapaśusādhakagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria