Declension table of ?piṣṭapaśunirṇaya

Deva

MasculineSingularDualPlural
Nominativepiṣṭapaśunirṇayaḥ piṣṭapaśunirṇayau piṣṭapaśunirṇayāḥ
Vocativepiṣṭapaśunirṇaya piṣṭapaśunirṇayau piṣṭapaśunirṇayāḥ
Accusativepiṣṭapaśunirṇayam piṣṭapaśunirṇayau piṣṭapaśunirṇayān
Instrumentalpiṣṭapaśunirṇayena piṣṭapaśunirṇayābhyām piṣṭapaśunirṇayaiḥ piṣṭapaśunirṇayebhiḥ
Dativepiṣṭapaśunirṇayāya piṣṭapaśunirṇayābhyām piṣṭapaśunirṇayebhyaḥ
Ablativepiṣṭapaśunirṇayāt piṣṭapaśunirṇayābhyām piṣṭapaśunirṇayebhyaḥ
Genitivepiṣṭapaśunirṇayasya piṣṭapaśunirṇayayoḥ piṣṭapaśunirṇayānām
Locativepiṣṭapaśunirṇaye piṣṭapaśunirṇayayoḥ piṣṭapaśunirṇayeṣu

Compound piṣṭapaśunirṇaya -

Adverb -piṣṭapaśunirṇayam -piṣṭapaśunirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria