Declension table of ?piṣṭapaśukhaṇḍanamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativepiṣṭapaśukhaṇḍanamīmāṃsā piṣṭapaśukhaṇḍanamīmāṃse piṣṭapaśukhaṇḍanamīmāṃsāḥ
Vocativepiṣṭapaśukhaṇḍanamīmāṃse piṣṭapaśukhaṇḍanamīmāṃse piṣṭapaśukhaṇḍanamīmāṃsāḥ
Accusativepiṣṭapaśukhaṇḍanamīmāṃsām piṣṭapaśukhaṇḍanamīmāṃse piṣṭapaśukhaṇḍanamīmāṃsāḥ
Instrumentalpiṣṭapaśukhaṇḍanamīmāṃsayā piṣṭapaśukhaṇḍanamīmāṃsābhyām piṣṭapaśukhaṇḍanamīmāṃsābhiḥ
Dativepiṣṭapaśukhaṇḍanamīmāṃsāyai piṣṭapaśukhaṇḍanamīmāṃsābhyām piṣṭapaśukhaṇḍanamīmāṃsābhyaḥ
Ablativepiṣṭapaśukhaṇḍanamīmāṃsāyāḥ piṣṭapaśukhaṇḍanamīmāṃsābhyām piṣṭapaśukhaṇḍanamīmāṃsābhyaḥ
Genitivepiṣṭapaśukhaṇḍanamīmāṃsāyāḥ piṣṭapaśukhaṇḍanamīmāṃsayoḥ piṣṭapaśukhaṇḍanamīmāṃsānām
Locativepiṣṭapaśukhaṇḍanamīmāṃsāyām piṣṭapaśukhaṇḍanamīmāṃsayoḥ piṣṭapaśukhaṇḍanamīmāṃsāsu

Adverb -piṣṭapaśukhaṇḍanamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria