Declension table of ?piṣṭapacana

Deva

NeuterSingularDualPlural
Nominativepiṣṭapacanam piṣṭapacane piṣṭapacanāni
Vocativepiṣṭapacana piṣṭapacane piṣṭapacanāni
Accusativepiṣṭapacanam piṣṭapacane piṣṭapacanāni
Instrumentalpiṣṭapacanena piṣṭapacanābhyām piṣṭapacanaiḥ
Dativepiṣṭapacanāya piṣṭapacanābhyām piṣṭapacanebhyaḥ
Ablativepiṣṭapacanāt piṣṭapacanābhyām piṣṭapacanebhyaḥ
Genitivepiṣṭapacanasya piṣṭapacanayoḥ piṣṭapacanānām
Locativepiṣṭapacane piṣṭapacanayoḥ piṣṭapacaneṣu

Compound piṣṭapacana -

Adverb -piṣṭapacanam -piṣṭapacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria