Declension table of ?piṣṭapākabhṛtā

Deva

FeminineSingularDualPlural
Nominativepiṣṭapākabhṛtā piṣṭapākabhṛte piṣṭapākabhṛtāḥ
Vocativepiṣṭapākabhṛte piṣṭapākabhṛte piṣṭapākabhṛtāḥ
Accusativepiṣṭapākabhṛtām piṣṭapākabhṛte piṣṭapākabhṛtāḥ
Instrumentalpiṣṭapākabhṛtayā piṣṭapākabhṛtābhyām piṣṭapākabhṛtābhiḥ
Dativepiṣṭapākabhṛtāyai piṣṭapākabhṛtābhyām piṣṭapākabhṛtābhyaḥ
Ablativepiṣṭapākabhṛtāyāḥ piṣṭapākabhṛtābhyām piṣṭapākabhṛtābhyaḥ
Genitivepiṣṭapākabhṛtāyāḥ piṣṭapākabhṛtayoḥ piṣṭapākabhṛtānām
Locativepiṣṭapākabhṛtāyām piṣṭapākabhṛtayoḥ piṣṭapākabhṛtāsu

Adverb -piṣṭapākabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria