Declension table of ?piṣṭapākabhṛt

Deva

NeuterSingularDualPlural
Nominativepiṣṭapākabhṛt piṣṭapākabhṛtī piṣṭapākabhṛnti
Vocativepiṣṭapākabhṛt piṣṭapākabhṛtī piṣṭapākabhṛnti
Accusativepiṣṭapākabhṛt piṣṭapākabhṛtī piṣṭapākabhṛnti
Instrumentalpiṣṭapākabhṛtā piṣṭapākabhṛdbhyām piṣṭapākabhṛdbhiḥ
Dativepiṣṭapākabhṛte piṣṭapākabhṛdbhyām piṣṭapākabhṛdbhyaḥ
Ablativepiṣṭapākabhṛtaḥ piṣṭapākabhṛdbhyām piṣṭapākabhṛdbhyaḥ
Genitivepiṣṭapākabhṛtaḥ piṣṭapākabhṛtoḥ piṣṭapākabhṛtām
Locativepiṣṭapākabhṛti piṣṭapākabhṛtoḥ piṣṭapākabhṛtsu

Compound piṣṭapākabhṛt -

Adverb -piṣṭapākabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria