Declension table of ?piṣṭapākabhṛt

Deva

MasculineSingularDualPlural
Nominativepiṣṭapākabhṛt piṣṭapākabhṛtau piṣṭapākabhṛtaḥ
Vocativepiṣṭapākabhṛt piṣṭapākabhṛtau piṣṭapākabhṛtaḥ
Accusativepiṣṭapākabhṛtam piṣṭapākabhṛtau piṣṭapākabhṛtaḥ
Instrumentalpiṣṭapākabhṛtā piṣṭapākabhṛdbhyām piṣṭapākabhṛdbhiḥ
Dativepiṣṭapākabhṛte piṣṭapākabhṛdbhyām piṣṭapākabhṛdbhyaḥ
Ablativepiṣṭapākabhṛtaḥ piṣṭapākabhṛdbhyām piṣṭapākabhṛdbhyaḥ
Genitivepiṣṭapākabhṛtaḥ piṣṭapākabhṛtoḥ piṣṭapākabhṛtām
Locativepiṣṭapākabhṛti piṣṭapākabhṛtoḥ piṣṭapākabhṛtsu

Compound piṣṭapākabhṛt -

Adverb -piṣṭapākabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria