Declension table of ?piṣṭapācaka

Deva

NeuterSingularDualPlural
Nominativepiṣṭapācakam piṣṭapācake piṣṭapācakāni
Vocativepiṣṭapācaka piṣṭapācake piṣṭapācakāni
Accusativepiṣṭapācakam piṣṭapācake piṣṭapācakāni
Instrumentalpiṣṭapācakena piṣṭapācakābhyām piṣṭapācakaiḥ
Dativepiṣṭapācakāya piṣṭapācakābhyām piṣṭapācakebhyaḥ
Ablativepiṣṭapācakāt piṣṭapācakābhyām piṣṭapācakebhyaḥ
Genitivepiṣṭapācakasya piṣṭapācakayoḥ piṣṭapācakānām
Locativepiṣṭapācake piṣṭapācakayoḥ piṣṭapācakeṣu

Compound piṣṭapācaka -

Adverb -piṣṭapācakam -piṣṭapācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria