Declension table of ?piṣṭamehinī

Deva

FeminineSingularDualPlural
Nominativepiṣṭamehinī piṣṭamehinyau piṣṭamehinyaḥ
Vocativepiṣṭamehini piṣṭamehinyau piṣṭamehinyaḥ
Accusativepiṣṭamehinīm piṣṭamehinyau piṣṭamehinīḥ
Instrumentalpiṣṭamehinyā piṣṭamehinībhyām piṣṭamehinībhiḥ
Dativepiṣṭamehinyai piṣṭamehinībhyām piṣṭamehinībhyaḥ
Ablativepiṣṭamehinyāḥ piṣṭamehinībhyām piṣṭamehinībhyaḥ
Genitivepiṣṭamehinyāḥ piṣṭamehinyoḥ piṣṭamehinīnām
Locativepiṣṭamehinyām piṣṭamehinyoḥ piṣṭamehinīṣu

Compound piṣṭamehini - piṣṭamehinī -

Adverb -piṣṭamehini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria