Declension table of piṣṭaka

Deva

NeuterSingularDualPlural
Nominativepiṣṭakam piṣṭake piṣṭakāni
Vocativepiṣṭaka piṣṭake piṣṭakāni
Accusativepiṣṭakam piṣṭake piṣṭakāni
Instrumentalpiṣṭakena piṣṭakābhyām piṣṭakaiḥ
Dativepiṣṭakāya piṣṭakābhyām piṣṭakebhyaḥ
Ablativepiṣṭakāt piṣṭakābhyām piṣṭakebhyaḥ
Genitivepiṣṭakasya piṣṭakayoḥ piṣṭakānām
Locativepiṣṭake piṣṭakayoḥ piṣṭakeṣu

Compound piṣṭaka -

Adverb -piṣṭakam -piṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria