Declension table of piṣṭaka

Deva

MasculineSingularDualPlural
Nominativepiṣṭakaḥ piṣṭakau piṣṭakāḥ
Vocativepiṣṭaka piṣṭakau piṣṭakāḥ
Accusativepiṣṭakam piṣṭakau piṣṭakān
Instrumentalpiṣṭakena piṣṭakābhyām piṣṭakaiḥ piṣṭakebhiḥ
Dativepiṣṭakāya piṣṭakābhyām piṣṭakebhyaḥ
Ablativepiṣṭakāt piṣṭakābhyām piṣṭakebhyaḥ
Genitivepiṣṭakasya piṣṭakayoḥ piṣṭakānām
Locativepiṣṭake piṣṭakayoḥ piṣṭakeṣu

Compound piṣṭaka -

Adverb -piṣṭakam -piṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria