Declension table of ?piṣṭabhuj

Deva

NeuterSingularDualPlural
Nominativepiṣṭabhuk piṣṭabhujī piṣṭabhuñji
Vocativepiṣṭabhuk piṣṭabhujī piṣṭabhuñji
Accusativepiṣṭabhuk piṣṭabhujī piṣṭabhuñji
Instrumentalpiṣṭabhujā piṣṭabhugbhyām piṣṭabhugbhiḥ
Dativepiṣṭabhuje piṣṭabhugbhyām piṣṭabhugbhyaḥ
Ablativepiṣṭabhujaḥ piṣṭabhugbhyām piṣṭabhugbhyaḥ
Genitivepiṣṭabhujaḥ piṣṭabhujoḥ piṣṭabhujām
Locativepiṣṭabhuji piṣṭabhujoḥ piṣṭabhukṣu

Compound piṣṭabhuk -

Adverb -piṣṭabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria