Declension table of ?piṣṭabhājana

Deva

MasculineSingularDualPlural
Nominativepiṣṭabhājanaḥ piṣṭabhājanau piṣṭabhājanāḥ
Vocativepiṣṭabhājana piṣṭabhājanau piṣṭabhājanāḥ
Accusativepiṣṭabhājanam piṣṭabhājanau piṣṭabhājanān
Instrumentalpiṣṭabhājanena piṣṭabhājanābhyām piṣṭabhājanaiḥ piṣṭabhājanebhiḥ
Dativepiṣṭabhājanāya piṣṭabhājanābhyām piṣṭabhājanebhyaḥ
Ablativepiṣṭabhājanāt piṣṭabhājanābhyām piṣṭabhājanebhyaḥ
Genitivepiṣṭabhājanasya piṣṭabhājanayoḥ piṣṭabhājanānām
Locativepiṣṭabhājane piṣṭabhājanayoḥ piṣṭabhājaneṣu

Compound piṣṭabhājana -

Adverb -piṣṭabhājanam -piṣṭabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria