Declension table of ?piṣṭānna

Deva

NeuterSingularDualPlural
Nominativepiṣṭānnam piṣṭānne piṣṭānnāni
Vocativepiṣṭānna piṣṭānne piṣṭānnāni
Accusativepiṣṭānnam piṣṭānne piṣṭānnāni
Instrumentalpiṣṭānnena piṣṭānnābhyām piṣṭānnaiḥ
Dativepiṣṭānnāya piṣṭānnābhyām piṣṭānnebhyaḥ
Ablativepiṣṭānnāt piṣṭānnābhyām piṣṭānnebhyaḥ
Genitivepiṣṭānnasya piṣṭānnayoḥ piṣṭānnānām
Locativepiṣṭānne piṣṭānnayoḥ piṣṭānneṣu

Compound piṣṭānna -

Adverb -piṣṭānnam -piṣṭānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria