Declension table of ?piṣṭāda

Deva

MasculineSingularDualPlural
Nominativepiṣṭādaḥ piṣṭādau piṣṭādāḥ
Vocativepiṣṭāda piṣṭādau piṣṭādāḥ
Accusativepiṣṭādam piṣṭādau piṣṭādān
Instrumentalpiṣṭādena piṣṭādābhyām piṣṭādaiḥ piṣṭādebhiḥ
Dativepiṣṭādāya piṣṭādābhyām piṣṭādebhyaḥ
Ablativepiṣṭādāt piṣṭādābhyām piṣṭādebhyaḥ
Genitivepiṣṭādasya piṣṭādayoḥ piṣṭādānām
Locativepiṣṭāde piṣṭādayoḥ piṣṭādeṣu

Compound piṣṭāda -

Adverb -piṣṭādam -piṣṭādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria