Declension table of piṣṭa

Deva

NeuterSingularDualPlural
Nominativepiṣṭam piṣṭe piṣṭāni
Vocativepiṣṭa piṣṭe piṣṭāni
Accusativepiṣṭam piṣṭe piṣṭāni
Instrumentalpiṣṭena piṣṭābhyām piṣṭaiḥ
Dativepiṣṭāya piṣṭābhyām piṣṭebhyaḥ
Ablativepiṣṭāt piṣṭābhyām piṣṭebhyaḥ
Genitivepiṣṭasya piṣṭayoḥ piṣṭānām
Locativepiṣṭe piṣṭayoḥ piṣṭeṣu

Compound piṣṭa -

Adverb -piṣṭam -piṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria