Declension table of ?piṇḍopaniṣad

Deva

FeminineSingularDualPlural
Nominativepiṇḍopaniṣat piṇḍopaniṣadau piṇḍopaniṣadaḥ
Vocativepiṇḍopaniṣat piṇḍopaniṣadau piṇḍopaniṣadaḥ
Accusativepiṇḍopaniṣadam piṇḍopaniṣadau piṇḍopaniṣadaḥ
Instrumentalpiṇḍopaniṣadā piṇḍopaniṣadbhyām piṇḍopaniṣadbhiḥ
Dativepiṇḍopaniṣade piṇḍopaniṣadbhyām piṇḍopaniṣadbhyaḥ
Ablativepiṇḍopaniṣadaḥ piṇḍopaniṣadbhyām piṇḍopaniṣadbhyaḥ
Genitivepiṇḍopaniṣadaḥ piṇḍopaniṣadoḥ piṇḍopaniṣadām
Locativepiṇḍopaniṣadi piṇḍopaniṣadoḥ piṇḍopaniṣatsu

Compound piṇḍopaniṣat -

Adverb -piṇḍopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria