Declension table of ?piṇḍopajīvin

Deva

MasculineSingularDualPlural
Nominativepiṇḍopajīvī piṇḍopajīvinau piṇḍopajīvinaḥ
Vocativepiṇḍopajīvin piṇḍopajīvinau piṇḍopajīvinaḥ
Accusativepiṇḍopajīvinam piṇḍopajīvinau piṇḍopajīvinaḥ
Instrumentalpiṇḍopajīvinā piṇḍopajīvibhyām piṇḍopajīvibhiḥ
Dativepiṇḍopajīvine piṇḍopajīvibhyām piṇḍopajīvibhyaḥ
Ablativepiṇḍopajīvinaḥ piṇḍopajīvibhyām piṇḍopajīvibhyaḥ
Genitivepiṇḍopajīvinaḥ piṇḍopajīvinoḥ piṇḍopajīvinām
Locativepiṇḍopajīvini piṇḍopajīvinoḥ piṇḍopajīviṣu

Compound piṇḍopajīvi -

Adverb -piṇḍopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria