Declension table of ?piṇḍola

Deva

MasculineSingularDualPlural
Nominativepiṇḍolaḥ piṇḍolau piṇḍolāḥ
Vocativepiṇḍola piṇḍolau piṇḍolāḥ
Accusativepiṇḍolam piṇḍolau piṇḍolān
Instrumentalpiṇḍolena piṇḍolābhyām piṇḍolaiḥ piṇḍolebhiḥ
Dativepiṇḍolāya piṇḍolābhyām piṇḍolebhyaḥ
Ablativepiṇḍolāt piṇḍolābhyām piṇḍolebhyaḥ
Genitivepiṇḍolasya piṇḍolayoḥ piṇḍolānām
Locativepiṇḍole piṇḍolayoḥ piṇḍoleṣu

Compound piṇḍola -

Adverb -piṇḍolam -piṇḍolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria