Declension table of ?piṇḍitasneha

Deva

MasculineSingularDualPlural
Nominativepiṇḍitasnehaḥ piṇḍitasnehau piṇḍitasnehāḥ
Vocativepiṇḍitasneha piṇḍitasnehau piṇḍitasnehāḥ
Accusativepiṇḍitasneham piṇḍitasnehau piṇḍitasnehān
Instrumentalpiṇḍitasnehena piṇḍitasnehābhyām piṇḍitasnehaiḥ piṇḍitasnehebhiḥ
Dativepiṇḍitasnehāya piṇḍitasnehābhyām piṇḍitasnehebhyaḥ
Ablativepiṇḍitasnehāt piṇḍitasnehābhyām piṇḍitasnehebhyaḥ
Genitivepiṇḍitasnehasya piṇḍitasnehayoḥ piṇḍitasnehānām
Locativepiṇḍitasnehe piṇḍitasnehayoḥ piṇḍitasneheṣu

Compound piṇḍitasneha -

Adverb -piṇḍitasneham -piṇḍitasnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria