Declension table of ?piṇḍitamūlya

Deva

NeuterSingularDualPlural
Nominativepiṇḍitamūlyam piṇḍitamūlye piṇḍitamūlyāni
Vocativepiṇḍitamūlya piṇḍitamūlye piṇḍitamūlyāni
Accusativepiṇḍitamūlyam piṇḍitamūlye piṇḍitamūlyāni
Instrumentalpiṇḍitamūlyena piṇḍitamūlyābhyām piṇḍitamūlyaiḥ
Dativepiṇḍitamūlyāya piṇḍitamūlyābhyām piṇḍitamūlyebhyaḥ
Ablativepiṇḍitamūlyāt piṇḍitamūlyābhyām piṇḍitamūlyebhyaḥ
Genitivepiṇḍitamūlyasya piṇḍitamūlyayoḥ piṇḍitamūlyānām
Locativepiṇḍitamūlye piṇḍitamūlyayoḥ piṇḍitamūlyeṣu

Compound piṇḍitamūlya -

Adverb -piṇḍitamūlyam -piṇḍitamūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria