Declension table of ?piṇḍitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṇḍitā | piṇḍite | piṇḍitāḥ |
Vocative | piṇḍite | piṇḍite | piṇḍitāḥ |
Accusative | piṇḍitām | piṇḍite | piṇḍitāḥ |
Instrumental | piṇḍitayā | piṇḍitābhyām | piṇḍitābhiḥ |
Dative | piṇḍitāyai | piṇḍitābhyām | piṇḍitābhyaḥ |
Ablative | piṇḍitāyāḥ | piṇḍitābhyām | piṇḍitābhyaḥ |
Genitive | piṇḍitāyāḥ | piṇḍitayoḥ | piṇḍitānām |
Locative | piṇḍitāyām | piṇḍitayoḥ | piṇḍitāsu |