Declension table of ?piṇḍin

Deva

MasculineSingularDualPlural
Nominativepiṇḍī piṇḍinau piṇḍinaḥ
Vocativepiṇḍin piṇḍinau piṇḍinaḥ
Accusativepiṇḍinam piṇḍinau piṇḍinaḥ
Instrumentalpiṇḍinā piṇḍibhyām piṇḍibhiḥ
Dativepiṇḍine piṇḍibhyām piṇḍibhyaḥ
Ablativepiṇḍinaḥ piṇḍibhyām piṇḍibhyaḥ
Genitivepiṇḍinaḥ piṇḍinoḥ piṇḍinām
Locativepiṇḍini piṇḍinoḥ piṇḍiṣu

Compound piṇḍi -

Adverb -piṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria