Declension table of ?piṇḍila

Deva

NeuterSingularDualPlural
Nominativepiṇḍilam piṇḍile piṇḍilāni
Vocativepiṇḍila piṇḍile piṇḍilāni
Accusativepiṇḍilam piṇḍile piṇḍilāni
Instrumentalpiṇḍilena piṇḍilābhyām piṇḍilaiḥ
Dativepiṇḍilāya piṇḍilābhyām piṇḍilebhyaḥ
Ablativepiṇḍilāt piṇḍilābhyām piṇḍilebhyaḥ
Genitivepiṇḍilasya piṇḍilayoḥ piṇḍilānām
Locativepiṇḍile piṇḍilayoḥ piṇḍileṣu

Compound piṇḍila -

Adverb -piṇḍilam -piṇḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria