Declension table of ?piṇḍila

Deva

MasculineSingularDualPlural
Nominativepiṇḍilaḥ piṇḍilau piṇḍilāḥ
Vocativepiṇḍila piṇḍilau piṇḍilāḥ
Accusativepiṇḍilam piṇḍilau piṇḍilān
Instrumentalpiṇḍilena piṇḍilābhyām piṇḍilaiḥ piṇḍilebhiḥ
Dativepiṇḍilāya piṇḍilābhyām piṇḍilebhyaḥ
Ablativepiṇḍilāt piṇḍilābhyām piṇḍilebhyaḥ
Genitivepiṇḍilasya piṇḍilayoḥ piṇḍilānām
Locativepiṇḍile piṇḍilayoḥ piṇḍileṣu

Compound piṇḍila -

Adverb -piṇḍilam -piṇḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria