Declension table of ?piṇḍītagaraka

Deva

MasculineSingularDualPlural
Nominativepiṇḍītagarakaḥ piṇḍītagarakau piṇḍītagarakāḥ
Vocativepiṇḍītagaraka piṇḍītagarakau piṇḍītagarakāḥ
Accusativepiṇḍītagarakam piṇḍītagarakau piṇḍītagarakān
Instrumentalpiṇḍītagarakeṇa piṇḍītagarakābhyām piṇḍītagarakaiḥ piṇḍītagarakebhiḥ
Dativepiṇḍītagarakāya piṇḍītagarakābhyām piṇḍītagarakebhyaḥ
Ablativepiṇḍītagarakāt piṇḍītagarakābhyām piṇḍītagarakebhyaḥ
Genitivepiṇḍītagarakasya piṇḍītagarakayoḥ piṇḍītagarakāṇām
Locativepiṇḍītagarake piṇḍītagarakayoḥ piṇḍītagarakeṣu

Compound piṇḍītagaraka -

Adverb -piṇḍītagarakam -piṇḍītagarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria