Declension table of ?piṇḍīlepa

Deva

MasculineSingularDualPlural
Nominativepiṇḍīlepaḥ piṇḍīlepau piṇḍīlepāḥ
Vocativepiṇḍīlepa piṇḍīlepau piṇḍīlepāḥ
Accusativepiṇḍīlepam piṇḍīlepau piṇḍīlepān
Instrumentalpiṇḍīlepena piṇḍīlepābhyām piṇḍīlepaiḥ piṇḍīlepebhiḥ
Dativepiṇḍīlepāya piṇḍīlepābhyām piṇḍīlepebhyaḥ
Ablativepiṇḍīlepāt piṇḍīlepābhyām piṇḍīlepebhyaḥ
Genitivepiṇḍīlepasya piṇḍīlepayoḥ piṇḍīlepānām
Locativepiṇḍīlepe piṇḍīlepayoḥ piṇḍīlepeṣu

Compound piṇḍīlepa -

Adverb -piṇḍīlepam -piṇḍīlepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria