Declension table of ?piṇḍīkhaṇḍa

Deva

MasculineSingularDualPlural
Nominativepiṇḍīkhaṇḍaḥ piṇḍīkhaṇḍau piṇḍīkhaṇḍāḥ
Vocativepiṇḍīkhaṇḍa piṇḍīkhaṇḍau piṇḍīkhaṇḍāḥ
Accusativepiṇḍīkhaṇḍam piṇḍīkhaṇḍau piṇḍīkhaṇḍān
Instrumentalpiṇḍīkhaṇḍena piṇḍīkhaṇḍābhyām piṇḍīkhaṇḍaiḥ piṇḍīkhaṇḍebhiḥ
Dativepiṇḍīkhaṇḍāya piṇḍīkhaṇḍābhyām piṇḍīkhaṇḍebhyaḥ
Ablativepiṇḍīkhaṇḍāt piṇḍīkhaṇḍābhyām piṇḍīkhaṇḍebhyaḥ
Genitivepiṇḍīkhaṇḍasya piṇḍīkhaṇḍayoḥ piṇḍīkhaṇḍānām
Locativepiṇḍīkhaṇḍe piṇḍīkhaṇḍayoḥ piṇḍīkhaṇḍeṣu

Compound piṇḍīkhaṇḍa -

Adverb -piṇḍīkhaṇḍam -piṇḍīkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria