Declension table of ?piṇḍīkṛtā

Deva

FeminineSingularDualPlural
Nominativepiṇḍīkṛtā piṇḍīkṛte piṇḍīkṛtāḥ
Vocativepiṇḍīkṛte piṇḍīkṛte piṇḍīkṛtāḥ
Accusativepiṇḍīkṛtām piṇḍīkṛte piṇḍīkṛtāḥ
Instrumentalpiṇḍīkṛtayā piṇḍīkṛtābhyām piṇḍīkṛtābhiḥ
Dativepiṇḍīkṛtāyai piṇḍīkṛtābhyām piṇḍīkṛtābhyaḥ
Ablativepiṇḍīkṛtāyāḥ piṇḍīkṛtābhyām piṇḍīkṛtābhyaḥ
Genitivepiṇḍīkṛtāyāḥ piṇḍīkṛtayoḥ piṇḍīkṛtānām
Locativepiṇḍīkṛtāyām piṇḍīkṛtayoḥ piṇḍīkṛtāsu

Adverb -piṇḍīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria