Declension table of ?piṇḍījaṅgha

Deva

MasculineSingularDualPlural
Nominativepiṇḍījaṅghaḥ piṇḍījaṅghau piṇḍījaṅghāḥ
Vocativepiṇḍījaṅgha piṇḍījaṅghau piṇḍījaṅghāḥ
Accusativepiṇḍījaṅgham piṇḍījaṅghau piṇḍījaṅghān
Instrumentalpiṇḍījaṅghena piṇḍījaṅghābhyām piṇḍījaṅghaiḥ piṇḍījaṅghebhiḥ
Dativepiṇḍījaṅghāya piṇḍījaṅghābhyām piṇḍījaṅghebhyaḥ
Ablativepiṇḍījaṅghāt piṇḍījaṅghābhyām piṇḍījaṅghebhyaḥ
Genitivepiṇḍījaṅghasya piṇḍījaṅghayoḥ piṇḍījaṅghānām
Locativepiṇḍījaṅghe piṇḍījaṅghayoḥ piṇḍījaṅgheṣu

Compound piṇḍījaṅgha -

Adverb -piṇḍījaṅgham -piṇḍījaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria