Declension table of ?piṇḍībhūtā

Deva

FeminineSingularDualPlural
Nominativepiṇḍībhūtā piṇḍībhūte piṇḍībhūtāḥ
Vocativepiṇḍībhūte piṇḍībhūte piṇḍībhūtāḥ
Accusativepiṇḍībhūtām piṇḍībhūte piṇḍībhūtāḥ
Instrumentalpiṇḍībhūtayā piṇḍībhūtābhyām piṇḍībhūtābhiḥ
Dativepiṇḍībhūtāyai piṇḍībhūtābhyām piṇḍībhūtābhyaḥ
Ablativepiṇḍībhūtāyāḥ piṇḍībhūtābhyām piṇḍībhūtābhyaḥ
Genitivepiṇḍībhūtāyāḥ piṇḍībhūtayoḥ piṇḍībhūtānām
Locativepiṇḍībhūtāyām piṇḍībhūtayoḥ piṇḍībhūtāsu

Adverb -piṇḍībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria