Declension table of ?piṇḍībhāva

Deva

MasculineSingularDualPlural
Nominativepiṇḍībhāvaḥ piṇḍībhāvau piṇḍībhāvāḥ
Vocativepiṇḍībhāva piṇḍībhāvau piṇḍībhāvāḥ
Accusativepiṇḍībhāvam piṇḍībhāvau piṇḍībhāvān
Instrumentalpiṇḍībhāvena piṇḍībhāvābhyām piṇḍībhāvaiḥ piṇḍībhāvebhiḥ
Dativepiṇḍībhāvāya piṇḍībhāvābhyām piṇḍībhāvebhyaḥ
Ablativepiṇḍībhāvāt piṇḍībhāvābhyām piṇḍībhāvebhyaḥ
Genitivepiṇḍībhāvasya piṇḍībhāvayoḥ piṇḍībhāvānām
Locativepiṇḍībhāve piṇḍībhāvayoḥ piṇḍībhāveṣu

Compound piṇḍībhāva -

Adverb -piṇḍībhāvam -piṇḍībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria