Declension table of ?piṇḍaśikṣā

Deva

FeminineSingularDualPlural
Nominativepiṇḍaśikṣā piṇḍaśikṣe piṇḍaśikṣāḥ
Vocativepiṇḍaśikṣe piṇḍaśikṣe piṇḍaśikṣāḥ
Accusativepiṇḍaśikṣām piṇḍaśikṣe piṇḍaśikṣāḥ
Instrumentalpiṇḍaśikṣayā piṇḍaśikṣābhyām piṇḍaśikṣābhiḥ
Dativepiṇḍaśikṣāyai piṇḍaśikṣābhyām piṇḍaśikṣābhyaḥ
Ablativepiṇḍaśikṣāyāḥ piṇḍaśikṣābhyām piṇḍaśikṣābhyaḥ
Genitivepiṇḍaśikṣāyāḥ piṇḍaśikṣayoḥ piṇḍaśikṣāṇām
Locativepiṇḍaśikṣāyām piṇḍaśikṣayoḥ piṇḍaśikṣāsu

Adverb -piṇḍaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria