Declension table of ?piṇḍaśīrṣa

Deva

NeuterSingularDualPlural
Nominativepiṇḍaśīrṣam piṇḍaśīrṣe piṇḍaśīrṣāṇi
Vocativepiṇḍaśīrṣa piṇḍaśīrṣe piṇḍaśīrṣāṇi
Accusativepiṇḍaśīrṣam piṇḍaśīrṣe piṇḍaśīrṣāṇi
Instrumentalpiṇḍaśīrṣeṇa piṇḍaśīrṣābhyām piṇḍaśīrṣaiḥ
Dativepiṇḍaśīrṣāya piṇḍaśīrṣābhyām piṇḍaśīrṣebhyaḥ
Ablativepiṇḍaśīrṣāt piṇḍaśīrṣābhyām piṇḍaśīrṣebhyaḥ
Genitivepiṇḍaśīrṣasya piṇḍaśīrṣayoḥ piṇḍaśīrṣāṇām
Locativepiṇḍaśīrṣe piṇḍaśīrṣayoḥ piṇḍaśīrṣeṣu

Compound piṇḍaśīrṣa -

Adverb -piṇḍaśīrṣam -piṇḍaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria